वैदिक साहित्य औशधिविग्यान

Authors

  • Dr. Madhubhai Hirpara

Abstract

सृष्ट्यादौ परमात्मना प्रस्फुट्यते स्म ज्ञानाग्निवायोरादित्यांगिरार्चतु ऋषिणामन्तकरणेषु यत दर्शनं तत् प्रसिध्धं वेदनाम्ना । अतः नामकरणमपि मोपरि विहितं ऋक्यजुसामाथर्वाः ।

प्रागैतिहासिककालात भारतीयचिन्तनपरम्परायाम् सांस्कृतिकगतिविधेः आमूलपरीक्षणम् कृत्वा यदि तर्हि प्रतीयते यत देशप्रतिभाः कालस्यानंतव्याहतप्रवाहे लोकमङ्गल उदात्तादर्श च लक्ष्यीकृत्य संदधति । सर्वोत्कृष्टप्राचीनतमश्रुतिसाहित्यैव सर्वेषाम लौकिकानां विषयाणाम उद्भवस्थानमस्ति । तेषु एक औषधिशास्त्रमपि कल्पते तरयोत्पतिः अथर्ववेदस्य शौनकीयशाखायाम तथा तस्यापराभिधानम् यातुवेदः वा भेषजवेदः ।

अथर्ववेदे प्राचूर्य वर्तते वनौषधिवर्णनस्य । जीवन- नैरुज्य- दीर्घायुकामनाभ्यः औषधिविज्ञानं वरप्रदानं अस्माकम कृते । वनौषधिविज्ञानविषये चुक्तदर्शनं अथर्वागित्स्यात्रिऋषिणाम प्रशस्यते भूरि-भूरि । किं प्रयोजनं औपध्याः ? रोगजननं आतींनाशाय नासाम ज्ञानमावश्यकं संसारयोनीमिव ।

Downloads

Download data is not yet available.

References

१ मनुस्मृतिः -:१:२१

२ श- ब्रा - १२:६:९, १३तः १४

३ द्वा सुपर्णा सयुजा --- ऋः ९:१६४:२०

४ यजर्वेद - ४०:२

५ ४०:८

६ यज्जाग्रतो --- यु अ३४:१

७ अथर्ववेदः - १०:२

८ ऋग्वेद - १०:१८:२

९ अथर्ववेद - १०:२

१० यजुर्वेद, अ-३६:२४

११ ऋग्वेद १०:१८:२

१२ १०:१८:६

१३ अथर्ववेद - ८:२६

१४ प्रधानम विद्यायन "

१५ ९:८:१० " –

१६ ७:७६:४

१७ - ६:१०९:३

१८ यजर्वेद - २५:७

१९ अथर्ववेद - १:२४:१ "

२० - ४:९.८

२१ - ८: ७:१०

२२ ऋग्वेद- २:३३:४

२३ अथर्ववेद - ५:२९:१

२४ यजुर्वेद - २१:५८

२५ उत त्वा दैव्या---

२६ अश्विना ऋ-८:१८८

२७ अथर्ववेद – २९५ –

२८ १९:३४:१०

२९ -५:४:९

३० - ४:९:८

३१ - ६:८:३

३२ तै सं -२:३:५:२

३३ अथर्ववेद - १९:४४:२

३४ काठकसँहिता - ११:३

३५ ऋग्वेद- १:५०

३६ भावपकाशनिघण्टु-१:२:१

३७ सायण

३८ अथर्ववेद- ३:७

३९ -९:२३:१

४० - २:३

४१ - ६:९०:२

४२ ७:४२:२

४३ ६:११९:२

४४ ६:११९:३

४५ ऋग्वेद- १९१७:२४

४६ - १:११७:१७

४७ अथर्ववेद - ६:११

४८ ५:२५:६

४९ – ५.१३.४

Additional Files

Published

10-10-2015

How to Cite

Dr. Madhubhai Hirpara. (2015). वैदिक साहित्य औशधिविग्यान. Vidhyayana - An International Multidisciplinary Peer-Reviewed E-Journal - ISSN 2454-8596, 1(2). Retrieved from http://j.vidhyayanaejournal.org/index.php/journal/article/view/565

Most read articles by the same author(s)

1 2 > >>