रघुवंश - कुमारसम्भव - महाकाव्यस्थ - वसन्त - ऋतोस्तुलनात्मकमध्ययनम्

Authors

  • Kaushik A Rajyaguru

Abstract

शिशिरः पुष्पसमयो ग्रीष्मो वर्षाशरद्धिमाः ।
माघादिमासयुग्मैः स्युर्ऋतवः षट् क्रमादमी ।।
ऋ अर्तेश्च तुः ।। १/७२ इत्युणादिसूत्रेण तुः चकारात् किच्च तेना नादिगुण- वृद्धिविधिः । ऋतुः कालविशेषः ।। सः तु षड्विधः यथा मार्गपौषौ हिम:, माघफाल्गुनौ शिशिरः, चैत्रवैशाखौ वसन्तः, ज्येष्ठाषाढ ग्रीष्मः, श्रवणभाद्रौ वर्षा:, आश्विनकार्त्तिकौ शरत् - इत्यमरः । दीप्तिरिति मेदिनी । मासः सुवीरो वेति विश्वः ।।

Downloads

Download data is not yet available.

References

(१) रघुवंशम्म ल्लिनाथकृतसञ्जीवनी - व्याख्या- समलङ्कृतं तथैव च —चन्द्रकला" हिन्दीव्याख्योपेतम् व्याख्याकारः डॉ. कृष्णमणि त्रिपाठी चौखम्बा सुरभारती प्रकाशन, वाराणसी संस्करण २०१६

(२) कुमारसम्भवम् आदितोऽष्टमसर्गाविधि ष्टमतोऽन्तावधि सञ्जीविन्यासमेतम् मल्लिनाथकृतयाऽ- सीतारामकृतया च सान्वय - प्रकाश हिन्दीव्याख्योपेतञ्च हिन्दी व्याख्याकार : डॉ. कृष्णमणि त्रिपाठी चौखम्बा विद्याभवन, वाराणसी पुनर्मुद्रित संस्करण २०१०

(३) शब्दकल्पद्रुमः संस्कृत-प्रस्तुति निर्माणम् श्रुति झा निर्देशनम् - प्रो. मदनमोहन झा

Additional Files

Published

10-04-2018

How to Cite

Kaushik A Rajyaguru. (2018). रघुवंश - कुमारसम्भव - महाकाव्यस्थ - वसन्त - ऋतोस्तुलनात्मकमध्ययनम्. Vidhyayana - An International Multidisciplinary Peer-Reviewed E-Journal - ISSN 2454-8596, 3(5). Retrieved from http://j.vidhyayanaejournal.org/index.php/journal/article/view/291