विभिन्नवैयाकरणानां मतानुसारं कारकलक्षणम्

Authors

  • Kaushik A Rajyaguru

Abstract

इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम् ।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ।। काव्यादर्शः १-४ ।।
यद्यस्मिन् जगति शब्दाह्वयं ज्योतिरासंसारं न दीप्यते चेत् भुवनत्रयमिदमन्धन्तमः जायेतेति दण्डीवचनम् । व्यवहारिकजीवनेऽपि ' शब्द 'स्य व्यापकमहत्ता वर्तते । जगतोऽस्य निबन्धनी शक्तिस्तु शब्देष्वेवाश्रिता । भाषाकीयव्यवहारे शब्दस्योपयुक्तता पदे पदे वर्तते । खल्वत्र शब्दस्य प्रयोगोऽर्थगत्यर्थकः । वैयाकरणाः मन्यन्ते यदेतत्प्रकारस्यार्थबोधोऽर्थाभिव्यक्तिर्वा नैकानां शब्दानां समुदायरूप' वाक्येन जायते, वाक्यतो भिन्नानां शब्दानां पदानां वा न कापि पृथक् सत्ता ।

Downloads

Download data is not yet available.

Additional Files

Published

10-02-2017

How to Cite

Kaushik A Rajyaguru. (2017). विभिन्नवैयाकरणानां मतानुसारं कारकलक्षणम्. Vidhyayana - An International Multidisciplinary Peer-Reviewed E-Journal - ISSN 2454-8596, 2(4). Retrieved from http://j.vidhyayanaejournal.org/index.php/journal/article/view/1399